घ्रायक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घ्रायकः
घ्रायकौ
घ्रायकाः
सम्बोधन
घ्रायक
घ्रायकौ
घ्रायकाः
द्वितीया
घ्रायकम्
घ्रायकौ
घ्रायकान्
तृतीया
घ्रायकेण
घ्रायकाभ्याम्
घ्रायकैः
चतुर्थी
घ्रायकाय
घ्रायकाभ्याम्
घ्रायकेभ्यः
पञ्चमी
घ्रायकात् / घ्रायकाद्
घ्रायकाभ्याम्
घ्रायकेभ्यः
षष्ठी
घ्रायकस्य
घ्रायकयोः
घ्रायकाणाम्
सप्तमी
घ्रायके
घ्रायकयोः
घ्रायकेषु
 
एक
द्वि
बहु
प्रथमा
घ्रायकः
घ्रायकौ
घ्रायकाः
सम्बोधन
घ्रायक
घ्रायकौ
घ्रायकाः
द्वितीया
घ्रायकम्
घ्रायकौ
घ्रायकान्
तृतीया
घ्रायकेण
घ्रायकाभ्याम्
घ्रायकैः
चतुर्थी
घ्रायकाय
घ्रायकाभ्याम्
घ्रायकेभ्यः
पञ्चमी
घ्रायकात् / घ्रायकाद्
घ्रायकाभ्याम्
घ्रायकेभ्यः
षष्ठी
घ्रायकस्य
घ्रायकयोः
घ्रायकाणाम्
सप्तमी
घ्रायके
घ्रायकयोः
घ्रायकेषु


अन्याः