घ्राण शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घ्राणः
घ्राणौ
घ्राणाः
सम्बोधन
घ्राण
घ्राणौ
घ्राणाः
द्वितीया
घ्राणम्
घ्राणौ
घ्राणान्
तृतीया
घ्राणेन
घ्राणाभ्याम्
घ्राणैः
चतुर्थी
घ्राणाय
घ्राणाभ्याम्
घ्राणेभ्यः
पञ्चमी
घ्राणात् / घ्राणाद्
घ्राणाभ्याम्
घ्राणेभ्यः
षष्ठी
घ्राणस्य
घ्राणयोः
घ्राणानाम्
सप्तमी
घ्राणे
घ्राणयोः
घ्राणेषु
 
एक
द्वि
बहु
प्रथमा
घ्राणः
घ्राणौ
घ्राणाः
सम्बोधन
घ्राण
घ्राणौ
घ्राणाः
द्वितीया
घ्राणम्
घ्राणौ
घ्राणान्
तृतीया
घ्राणेन
घ्राणाभ्याम्
घ्राणैः
चतुर्थी
घ्राणाय
घ्राणाभ्याम्
घ्राणेभ्यः
पञ्चमी
घ्राणात् / घ्राणाद्
घ्राणाभ्याम्
घ्राणेभ्यः
षष्ठी
घ्राणस्य
घ्राणयोः
घ्राणानाम्
सप्तमी
घ्राणे
घ्राणयोः
घ्राणेषु


अन्याः