घोषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोषकः
घोषकौ
घोषकाः
सम्बोधन
घोषक
घोषकौ
घोषकाः
द्वितीया
घोषकम्
घोषकौ
घोषकान्
तृतीया
घोषकेण
घोषकाभ्याम्
घोषकैः
चतुर्थी
घोषकाय
घोषकाभ्याम्
घोषकेभ्यः
पञ्चमी
घोषकात् / घोषकाद्
घोषकाभ्याम्
घोषकेभ्यः
षष्ठी
घोषकस्य
घोषकयोः
घोषकाणाम्
सप्तमी
घोषके
घोषकयोः
घोषकेषु
 
एक
द्वि
बहु
प्रथमा
घोषकः
घोषकौ
घोषकाः
सम्बोधन
घोषक
घोषकौ
घोषकाः
द्वितीया
घोषकम्
घोषकौ
घोषकान्
तृतीया
घोषकेण
घोषकाभ्याम्
घोषकैः
चतुर्थी
घोषकाय
घोषकाभ्याम्
घोषकेभ्यः
पञ्चमी
घोषकात् / घोषकाद्
घोषकाभ्याम्
घोषकेभ्यः
षष्ठी
घोषकस्य
घोषकयोः
घोषकाणाम्
सप्तमी
घोषके
घोषकयोः
घोषकेषु


अन्याः