घोणितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोणितव्यः
घोणितव्यौ
घोणितव्याः
सम्बोधन
घोणितव्य
घोणितव्यौ
घोणितव्याः
द्वितीया
घोणितव्यम्
घोणितव्यौ
घोणितव्यान्
तृतीया
घोणितव्येन
घोणितव्याभ्याम्
घोणितव्यैः
चतुर्थी
घोणितव्याय
घोणितव्याभ्याम्
घोणितव्येभ्यः
पञ्चमी
घोणितव्यात् / घोणितव्याद्
घोणितव्याभ्याम्
घोणितव्येभ्यः
षष्ठी
घोणितव्यस्य
घोणितव्ययोः
घोणितव्यानाम्
सप्तमी
घोणितव्ये
घोणितव्ययोः
घोणितव्येषु
 
एक
द्वि
बहु
प्रथमा
घोणितव्यः
घोणितव्यौ
घोणितव्याः
सम्बोधन
घोणितव्य
घोणितव्यौ
घोणितव्याः
द्वितीया
घोणितव्यम्
घोणितव्यौ
घोणितव्यान्
तृतीया
घोणितव्येन
घोणितव्याभ्याम्
घोणितव्यैः
चतुर्थी
घोणितव्याय
घोणितव्याभ्याम्
घोणितव्येभ्यः
पञ्चमी
घोणितव्यात् / घोणितव्याद्
घोणितव्याभ्याम्
घोणितव्येभ्यः
षष्ठी
घोणितव्यस्य
घोणितव्ययोः
घोणितव्यानाम्
सप्तमी
घोणितव्ये
घोणितव्ययोः
घोणितव्येषु


अन्याः