घोणमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोणमानः
घोणमानौ
घोणमानाः
सम्बोधन
घोणमान
घोणमानौ
घोणमानाः
द्वितीया
घोणमानम्
घोणमानौ
घोणमानान्
तृतीया
घोणमानेन
घोणमानाभ्याम्
घोणमानैः
चतुर्थी
घोणमानाय
घोणमानाभ्याम्
घोणमानेभ्यः
पञ्चमी
घोणमानात् / घोणमानाद्
घोणमानाभ्याम्
घोणमानेभ्यः
षष्ठी
घोणमानस्य
घोणमानयोः
घोणमानानाम्
सप्तमी
घोणमाने
घोणमानयोः
घोणमानेषु
 
एक
द्वि
बहु
प्रथमा
घोणमानः
घोणमानौ
घोणमानाः
सम्बोधन
घोणमान
घोणमानौ
घोणमानाः
द्वितीया
घोणमानम्
घोणमानौ
घोणमानान्
तृतीया
घोणमानेन
घोणमानाभ्याम्
घोणमानैः
चतुर्थी
घोणमानाय
घोणमानाभ्याम्
घोणमानेभ्यः
पञ्चमी
घोणमानात् / घोणमानाद्
घोणमानाभ्याम्
घोणमानेभ्यः
षष्ठी
घोणमानस्य
घोणमानयोः
घोणमानानाम्
सप्तमी
घोणमाने
घोणमानयोः
घोणमानेषु


अन्याः