घोणक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोणकः
घोणकौ
घोणकाः
सम्बोधन
घोणक
घोणकौ
घोणकाः
द्वितीया
घोणकम्
घोणकौ
घोणकान्
तृतीया
घोणकेन
घोणकाभ्याम्
घोणकैः
चतुर्थी
घोणकाय
घोणकाभ्याम्
घोणकेभ्यः
पञ्चमी
घोणकात् / घोणकाद्
घोणकाभ्याम्
घोणकेभ्यः
षष्ठी
घोणकस्य
घोणकयोः
घोणकानाम्
सप्तमी
घोणके
घोणकयोः
घोणकेषु
 
एक
द्वि
बहु
प्रथमा
घोणकः
घोणकौ
घोणकाः
सम्बोधन
घोणक
घोणकौ
घोणकाः
द्वितीया
घोणकम्
घोणकौ
घोणकान्
तृतीया
घोणकेन
घोणकाभ्याम्
घोणकैः
चतुर्थी
घोणकाय
घोणकाभ्याम्
घोणकेभ्यः
पञ्चमी
घोणकात् / घोणकाद्
घोणकाभ्याम्
घोणकेभ्यः
षष्ठी
घोणकस्य
घोणकयोः
घोणकानाम्
सप्तमी
घोणके
घोणकयोः
घोणकेषु


अन्याः