घोट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोटः
घोटौ
घोटाः
सम्बोधन
घोट
घोटौ
घोटाः
द्वितीया
घोटम्
घोटौ
घोटान्
तृतीया
घोटेन
घोटाभ्याम्
घोटैः
चतुर्थी
घोटाय
घोटाभ्याम्
घोटेभ्यः
पञ्चमी
घोटात् / घोटाद्
घोटाभ्याम्
घोटेभ्यः
षष्ठी
घोटस्य
घोटयोः
घोटानाम्
सप्तमी
घोटे
घोटयोः
घोटेषु
 
एक
द्वि
बहु
प्रथमा
घोटः
घोटौ
घोटाः
सम्बोधन
घोट
घोटौ
घोटाः
द्वितीया
घोटम्
घोटौ
घोटान्
तृतीया
घोटेन
घोटाभ्याम्
घोटैः
चतुर्थी
घोटाय
घोटाभ्याम्
घोटेभ्यः
पञ्चमी
घोटात् / घोटाद्
घोटाभ्याम्
घोटेभ्यः
षष्ठी
घोटस्य
घोटयोः
घोटानाम्
सप्तमी
घोटे
घोटयोः
घोटेषु