घोटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोटितः
घोटितौ
घोटिताः
सम्बोधन
घोटित
घोटितौ
घोटिताः
द्वितीया
घोटितम्
घोटितौ
घोटितान्
तृतीया
घोटितेन
घोटिताभ्याम्
घोटितैः
चतुर्थी
घोटिताय
घोटिताभ्याम्
घोटितेभ्यः
पञ्चमी
घोटितात् / घोटिताद्
घोटिताभ्याम्
घोटितेभ्यः
षष्ठी
घोटितस्य
घोटितयोः
घोटितानाम्
सप्तमी
घोटिते
घोटितयोः
घोटितेषु
 
एक
द्वि
बहु
प्रथमा
घोटितः
घोटितौ
घोटिताः
सम्बोधन
घोटित
घोटितौ
घोटिताः
द्वितीया
घोटितम्
घोटितौ
घोटितान्
तृतीया
घोटितेन
घोटिताभ्याम्
घोटितैः
चतुर्थी
घोटिताय
घोटिताभ्याम्
घोटितेभ्यः
पञ्चमी
घोटितात् / घोटिताद्
घोटिताभ्याम्
घोटितेभ्यः
षष्ठी
घोटितस्य
घोटितयोः
घोटितानाम्
सप्तमी
घोटिते
घोटितयोः
घोटितेषु


अन्याः