घोटितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोटितव्यः
घोटितव्यौ
घोटितव्याः
सम्बोधन
घोटितव्य
घोटितव्यौ
घोटितव्याः
द्वितीया
घोटितव्यम्
घोटितव्यौ
घोटितव्यान्
तृतीया
घोटितव्येन
घोटितव्याभ्याम्
घोटितव्यैः
चतुर्थी
घोटितव्याय
घोटितव्याभ्याम्
घोटितव्येभ्यः
पञ्चमी
घोटितव्यात् / घोटितव्याद्
घोटितव्याभ्याम्
घोटितव्येभ्यः
षष्ठी
घोटितव्यस्य
घोटितव्ययोः
घोटितव्यानाम्
सप्तमी
घोटितव्ये
घोटितव्ययोः
घोटितव्येषु
 
एक
द्वि
बहु
प्रथमा
घोटितव्यः
घोटितव्यौ
घोटितव्याः
सम्बोधन
घोटितव्य
घोटितव्यौ
घोटितव्याः
द्वितीया
घोटितव्यम्
घोटितव्यौ
घोटितव्यान्
तृतीया
घोटितव्येन
घोटितव्याभ्याम्
घोटितव्यैः
चतुर्थी
घोटितव्याय
घोटितव्याभ्याम्
घोटितव्येभ्यः
पञ्चमी
घोटितव्यात् / घोटितव्याद्
घोटितव्याभ्याम्
घोटितव्येभ्यः
षष्ठी
घोटितव्यस्य
घोटितव्ययोः
घोटितव्यानाम्
सप्तमी
घोटितव्ये
घोटितव्ययोः
घोटितव्येषु


अन्याः