घोटमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घोटमानः
घोटमानौ
घोटमानाः
सम्बोधन
घोटमान
घोटमानौ
घोटमानाः
द्वितीया
घोटमानम्
घोटमानौ
घोटमानान्
तृतीया
घोटमानेन
घोटमानाभ्याम्
घोटमानैः
चतुर्थी
घोटमानाय
घोटमानाभ्याम्
घोटमानेभ्यः
पञ्चमी
घोटमानात् / घोटमानाद्
घोटमानाभ्याम्
घोटमानेभ्यः
षष्ठी
घोटमानस्य
घोटमानयोः
घोटमानानाम्
सप्तमी
घोटमाने
घोटमानयोः
घोटमानेषु
 
एक
द्वि
बहु
प्रथमा
घोटमानः
घोटमानौ
घोटमानाः
सम्बोधन
घोटमान
घोटमानौ
घोटमानाः
द्वितीया
घोटमानम्
घोटमानौ
घोटमानान्
तृतीया
घोटमानेन
घोटमानाभ्याम्
घोटमानैः
चतुर्थी
घोटमानाय
घोटमानाभ्याम्
घोटमानेभ्यः
पञ्चमी
घोटमानात् / घोटमानाद्
घोटमानाभ्याम्
घोटमानेभ्यः
षष्ठी
घोटमानस्य
घोटमानयोः
घोटमानानाम्
सप्तमी
घोटमाने
घोटमानयोः
घोटमानेषु


अन्याः