घृष्ट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृष्टः
घृष्टौ
घृष्टाः
सम्बोधन
घृष्ट
घृष्टौ
घृष्टाः
द्वितीया
घृष्टम्
घृष्टौ
घृष्टान्
तृतीया
घृष्टेन
घृष्टाभ्याम्
घृष्टैः
चतुर्थी
घृष्टाय
घृष्टाभ्याम्
घृष्टेभ्यः
पञ्चमी
घृष्टात् / घृष्टाद्
घृष्टाभ्याम्
घृष्टेभ्यः
षष्ठी
घृष्टस्य
घृष्टयोः
घृष्टानाम्
सप्तमी
घृष्टे
घृष्टयोः
घृष्टेषु
 
एक
द्वि
बहु
प्रथमा
घृष्टः
घृष्टौ
घृष्टाः
सम्बोधन
घृष्ट
घृष्टौ
घृष्टाः
द्वितीया
घृष्टम्
घृष्टौ
घृष्टान्
तृतीया
घृष्टेन
घृष्टाभ्याम्
घृष्टैः
चतुर्थी
घृष्टाय
घृष्टाभ्याम्
घृष्टेभ्यः
पञ्चमी
घृष्टात् / घृष्टाद्
घृष्टाभ्याम्
घृष्टेभ्यः
षष्ठी
घृष्टस्य
घृष्टयोः
घृष्टानाम्
सप्तमी
घृष्टे
घृष्टयोः
घृष्टेषु


अन्याः