घृतस्पृश् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
सम्बोधन
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
द्वितीया
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
तृतीया
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
चतुर्थी
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
पञ्चमी
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
षष्ठी
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
सप्तमी
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु
 
एक
द्वि
बहु
प्रथमा
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
सम्बोधन
घृतस्पृक् / घृतस्पृग्
घृतस्पृशौ
घृतस्पृशः
द्वितीया
घृतस्पृशम्
घृतस्पृशौ
घृतस्पृशः
तृतीया
घृतस्पृशा
घृतस्पृग्भ्याम्
घृतस्पृग्भिः
चतुर्थी
घृतस्पृशे
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
पञ्चमी
घृतस्पृशः
घृतस्पृग्भ्याम्
घृतस्पृग्भ्यः
षष्ठी
घृतस्पृशः
घृतस्पृशोः
घृतस्पृशाम्
सप्तमी
घृतस्पृशि
घृतस्पृशोः
घृतस्पृक्षु