घृण्णित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृण्णितः
घृण्णितौ
घृण्णिताः
सम्बोधन
घृण्णित
घृण्णितौ
घृण्णिताः
द्वितीया
घृण्णितम्
घृण्णितौ
घृण्णितान्
तृतीया
घृण्णितेन
घृण्णिताभ्याम्
घृण्णितैः
चतुर्थी
घृण्णिताय
घृण्णिताभ्याम्
घृण्णितेभ्यः
पञ्चमी
घृण्णितात् / घृण्णिताद्
घृण्णिताभ्याम्
घृण्णितेभ्यः
षष्ठी
घृण्णितस्य
घृण्णितयोः
घृण्णितानाम्
सप्तमी
घृण्णिते
घृण्णितयोः
घृण्णितेषु
 
एक
द्वि
बहु
प्रथमा
घृण्णितः
घृण्णितौ
घृण्णिताः
सम्बोधन
घृण्णित
घृण्णितौ
घृण्णिताः
द्वितीया
घृण्णितम्
घृण्णितौ
घृण्णितान्
तृतीया
घृण्णितेन
घृण्णिताभ्याम्
घृण्णितैः
चतुर्थी
घृण्णिताय
घृण्णिताभ्याम्
घृण्णितेभ्यः
पञ्चमी
घृण्णितात् / घृण्णिताद्
घृण्णिताभ्याम्
घृण्णितेभ्यः
षष्ठी
घृण्णितस्य
घृण्णितयोः
घृण्णितानाम्
सप्तमी
घृण्णिते
घृण्णितयोः
घृण्णितेषु


अन्याः