घृण्णनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घृण्णनीयः
घृण्णनीयौ
घृण्णनीयाः
सम्बोधन
घृण्णनीय
घृण्णनीयौ
घृण्णनीयाः
द्वितीया
घृण्णनीयम्
घृण्णनीयौ
घृण्णनीयान्
तृतीया
घृण्णनीयेन
घृण्णनीयाभ्याम्
घृण्णनीयैः
चतुर्थी
घृण्णनीयाय
घृण्णनीयाभ्याम्
घृण्णनीयेभ्यः
पञ्चमी
घृण्णनीयात् / घृण्णनीयाद्
घृण्णनीयाभ्याम्
घृण्णनीयेभ्यः
षष्ठी
घृण्णनीयस्य
घृण्णनीययोः
घृण्णनीयानाम्
सप्तमी
घृण्णनीये
घृण्णनीययोः
घृण्णनीयेषु
 
एक
द्वि
बहु
प्रथमा
घृण्णनीयः
घृण्णनीयौ
घृण्णनीयाः
सम्बोधन
घृण्णनीय
घृण्णनीयौ
घृण्णनीयाः
द्वितीया
घृण्णनीयम्
घृण्णनीयौ
घृण्णनीयान्
तृतीया
घृण्णनीयेन
घृण्णनीयाभ्याम्
घृण्णनीयैः
चतुर्थी
घृण्णनीयाय
घृण्णनीयाभ्याम्
घृण्णनीयेभ्यः
पञ्चमी
घृण्णनीयात् / घृण्णनीयाद्
घृण्णनीयाभ्याम्
घृण्णनीयेभ्यः
षष्ठी
घृण्णनीयस्य
घृण्णनीययोः
घृण्णनीयानाम्
सप्तमी
घृण्णनीये
घृण्णनीययोः
घृण्णनीयेषु


अन्याः