घूर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घूर्णकः
घूर्णकौ
घूर्णकाः
सम्बोधन
घूर्णक
घूर्णकौ
घूर्णकाः
द्वितीया
घूर्णकम्
घूर्णकौ
घूर्णकान्
तृतीया
घूर्णकेन
घूर्णकाभ्याम्
घूर्णकैः
चतुर्थी
घूर्णकाय
घूर्णकाभ्याम्
घूर्णकेभ्यः
पञ्चमी
घूर्णकात् / घूर्णकाद्
घूर्णकाभ्याम्
घूर्णकेभ्यः
षष्ठी
घूर्णकस्य
घूर्णकयोः
घूर्णकानाम्
सप्तमी
घूर्णके
घूर्णकयोः
घूर्णकेषु
 
एक
द्वि
बहु
प्रथमा
घूर्णकः
घूर्णकौ
घूर्णकाः
सम्बोधन
घूर्णक
घूर्णकौ
घूर्णकाः
द्वितीया
घूर्णकम्
घूर्णकौ
घूर्णकान्
तृतीया
घूर्णकेन
घूर्णकाभ्याम्
घूर्णकैः
चतुर्थी
घूर्णकाय
घूर्णकाभ्याम्
घूर्णकेभ्यः
पञ्चमी
घूर्णकात् / घूर्णकाद्
घूर्णकाभ्याम्
घूर्णकेभ्यः
षष्ठी
घूर्णकस्य
घूर्णकयोः
घूर्णकानाम्
सप्तमी
घूर्णके
घूर्णकयोः
घूर्णकेषु


अन्याः