घुण्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुण्णितव्यः
घुण्णितव्यौ
घुण्णितव्याः
सम्बोधन
घुण्णितव्य
घुण्णितव्यौ
घुण्णितव्याः
द्वितीया
घुण्णितव्यम्
घुण्णितव्यौ
घुण्णितव्यान्
तृतीया
घुण्णितव्येन
घुण्णितव्याभ्याम्
घुण्णितव्यैः
चतुर्थी
घुण्णितव्याय
घुण्णितव्याभ्याम्
घुण्णितव्येभ्यः
पञ्चमी
घुण्णितव्यात् / घुण्णितव्याद्
घुण्णितव्याभ्याम्
घुण्णितव्येभ्यः
षष्ठी
घुण्णितव्यस्य
घुण्णितव्ययोः
घुण्णितव्यानाम्
सप्तमी
घुण्णितव्ये
घुण्णितव्ययोः
घुण्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
घुण्णितव्यः
घुण्णितव्यौ
घुण्णितव्याः
सम्बोधन
घुण्णितव्य
घुण्णितव्यौ
घुण्णितव्याः
द्वितीया
घुण्णितव्यम्
घुण्णितव्यौ
घुण्णितव्यान्
तृतीया
घुण्णितव्येन
घुण्णितव्याभ्याम्
घुण्णितव्यैः
चतुर्थी
घुण्णितव्याय
घुण्णितव्याभ्याम्
घुण्णितव्येभ्यः
पञ्चमी
घुण्णितव्यात् / घुण्णितव्याद्
घुण्णितव्याभ्याम्
घुण्णितव्येभ्यः
षष्ठी
घुण्णितव्यस्य
घुण्णितव्ययोः
घुण्णितव्यानाम्
सप्तमी
घुण्णितव्ये
घुण्णितव्ययोः
घुण्णितव्येषु


अन्याः