घुण्णमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुण्णमानः
घुण्णमानौ
घुण्णमानाः
सम्बोधन
घुण्णमान
घुण्णमानौ
घुण्णमानाः
द्वितीया
घुण्णमानम्
घुण्णमानौ
घुण्णमानान्
तृतीया
घुण्णमानेन
घुण्णमानाभ्याम्
घुण्णमानैः
चतुर्थी
घुण्णमानाय
घुण्णमानाभ्याम्
घुण्णमानेभ्यः
पञ्चमी
घुण्णमानात् / घुण्णमानाद्
घुण्णमानाभ्याम्
घुण्णमानेभ्यः
षष्ठी
घुण्णमानस्य
घुण्णमानयोः
घुण्णमानानाम्
सप्तमी
घुण्णमाने
घुण्णमानयोः
घुण्णमानेषु
 
एक
द्वि
बहु
प्रथमा
घुण्णमानः
घुण्णमानौ
घुण्णमानाः
सम्बोधन
घुण्णमान
घुण्णमानौ
घुण्णमानाः
द्वितीया
घुण्णमानम्
घुण्णमानौ
घुण्णमानान्
तृतीया
घुण्णमानेन
घुण्णमानाभ्याम्
घुण्णमानैः
चतुर्थी
घुण्णमानाय
घुण्णमानाभ्याम्
घुण्णमानेभ्यः
पञ्चमी
घुण्णमानात् / घुण्णमानाद्
घुण्णमानाभ्याम्
घुण्णमानेभ्यः
षष्ठी
घुण्णमानस्य
घुण्णमानयोः
घुण्णमानानाम्
सप्तमी
घुण्णमाने
घुण्णमानयोः
घुण्णमानेषु


अन्याः