घुंषणीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घुंषणीयः
घुंषणीयौ
घुंषणीयाः
सम्बोधन
घुंषणीय
घुंषणीयौ
घुंषणीयाः
द्वितीया
घुंषणीयम्
घुंषणीयौ
घुंषणीयान्
तृतीया
घुंषणीयेन
घुंषणीयाभ्याम्
घुंषणीयैः
चतुर्थी
घुंषणीयाय
घुंषणीयाभ्याम्
घुंषणीयेभ्यः
पञ्चमी
घुंषणीयात् / घुंषणीयाद्
घुंषणीयाभ्याम्
घुंषणीयेभ्यः
षष्ठी
घुंषणीयस्य
घुंषणीययोः
घुंषणीयानाम्
सप्तमी
घुंषणीये
घुंषणीययोः
घुंषणीयेषु
 
एक
द्वि
बहु
प्रथमा
घुंषणीयः
घुंषणीयौ
घुंषणीयाः
सम्बोधन
घुंषणीय
घुंषणीयौ
घुंषणीयाः
द्वितीया
घुंषणीयम्
घुंषणीयौ
घुंषणीयान्
तृतीया
घुंषणीयेन
घुंषणीयाभ्याम्
घुंषणीयैः
चतुर्थी
घुंषणीयाय
घुंषणीयाभ्याम्
घुंषणीयेभ्यः
पञ्चमी
घुंषणीयात् / घुंषणीयाद्
घुंषणीयाभ्याम्
घुंषणीयेभ्यः
षष्ठी
घुंषणीयस्य
घुंषणीययोः
घुंषणीयानाम्
सप्तमी
घुंषणीये
घुंषणीययोः
घुंषणीयेषु


अन्याः