घाषक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घाषकः
घाषकौ
घाषकाः
सम्बोधन
घाषक
घाषकौ
घाषकाः
द्वितीया
घाषकम्
घाषकौ
घाषकान्
तृतीया
घाषकेण
घाषकाभ्याम्
घाषकैः
चतुर्थी
घाषकाय
घाषकाभ्याम्
घाषकेभ्यः
पञ्चमी
घाषकात् / घाषकाद्
घाषकाभ्याम्
घाषकेभ्यः
षष्ठी
घाषकस्य
घाषकयोः
घाषकाणाम्
सप्तमी
घाषके
घाषकयोः
घाषकेषु
 
एक
द्वि
बहु
प्रथमा
घाषकः
घाषकौ
घाषकाः
सम्बोधन
घाषक
घाषकौ
घाषकाः
द्वितीया
घाषकम्
घाषकौ
घाषकान्
तृतीया
घाषकेण
घाषकाभ्याम्
घाषकैः
चतुर्थी
घाषकाय
घाषकाभ्याम्
घाषकेभ्यः
पञ्चमी
घाषकात् / घाषकाद्
घाषकाभ्याम्
घाषकेभ्यः
षष्ठी
घाषकस्य
घाषकयोः
घाषकाणाम्
सप्तमी
घाषके
घाषकयोः
घाषकेषु


अन्याः