घारित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घारितः
घारितौ
घारिताः
सम्बोधन
घारित
घारितौ
घारिताः
द्वितीया
घारितम्
घारितौ
घारितान्
तृतीया
घारितेन
घारिताभ्याम्
घारितैः
चतुर्थी
घारिताय
घारिताभ्याम्
घारितेभ्यः
पञ्चमी
घारितात् / घारिताद्
घारिताभ्याम्
घारितेभ्यः
षष्ठी
घारितस्य
घारितयोः
घारितानाम्
सप्तमी
घारिते
घारितयोः
घारितेषु
 
एक
द्वि
बहु
प्रथमा
घारितः
घारितौ
घारिताः
सम्बोधन
घारित
घारितौ
घारिताः
द्वितीया
घारितम्
घारितौ
घारितान्
तृतीया
घारितेन
घारिताभ्याम्
घारितैः
चतुर्थी
घारिताय
घारिताभ्याम्
घारितेभ्यः
पञ्चमी
घारितात् / घारिताद्
घारिताभ्याम्
घारितेभ्यः
षष्ठी
घारितस्य
घारितयोः
घारितानाम्
सप्तमी
घारिते
घारितयोः
घारितेषु


अन्याः