घारक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घारकः
घारकौ
घारकाः
सम्बोधन
घारक
घारकौ
घारकाः
द्वितीया
घारकम्
घारकौ
घारकान्
तृतीया
घारकेण
घारकाभ्याम्
घारकैः
चतुर्थी
घारकाय
घारकाभ्याम्
घारकेभ्यः
पञ्चमी
घारकात् / घारकाद्
घारकाभ्याम्
घारकेभ्यः
षष्ठी
घारकस्य
घारकयोः
घारकाणाम्
सप्तमी
घारके
घारकयोः
घारकेषु
 
एक
द्वि
बहु
प्रथमा
घारकः
घारकौ
घारकाः
सम्बोधन
घारक
घारकौ
घारकाः
द्वितीया
घारकम्
घारकौ
घारकान्
तृतीया
घारकेण
घारकाभ्याम्
घारकैः
चतुर्थी
घारकाय
घारकाभ्याम्
घारकेभ्यः
पञ्चमी
घारकात् / घारकाद्
घारकाभ्याम्
घारकेभ्यः
षष्ठी
घारकस्य
घारकयोः
घारकाणाम्
सप्तमी
घारके
घारकयोः
घारकेषु


अन्याः