घातक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घातकः
घातकौ
घातकाः
सम्बोधन
घातक
घातकौ
घातकाः
द्वितीया
घातकम्
घातकौ
घातकान्
तृतीया
घातकेन
घातकाभ्याम्
घातकैः
चतुर्थी
घातकाय
घातकाभ्याम्
घातकेभ्यः
पञ्चमी
घातकात् / घातकाद्
घातकाभ्याम्
घातकेभ्यः
षष्ठी
घातकस्य
घातकयोः
घातकानाम्
सप्तमी
घातके
घातकयोः
घातकेषु
 
एक
द्वि
बहु
प्रथमा
घातकः
घातकौ
घातकाः
सम्बोधन
घातक
घातकौ
घातकाः
द्वितीया
घातकम्
घातकौ
घातकान्
तृतीया
घातकेन
घातकाभ्याम्
घातकैः
चतुर्थी
घातकाय
घातकाभ्याम्
घातकेभ्यः
पञ्चमी
घातकात् / घातकाद्
घातकाभ्याम्
घातकेभ्यः
षष्ठी
घातकस्य
घातकयोः
घातकानाम्
सप्तमी
घातके
घातकयोः
घातकेषु


अन्याः