घाटक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घाटकः
घाटकौ
घाटकाः
सम्बोधन
घाटक
घाटकौ
घाटकाः
द्वितीया
घाटकम्
घाटकौ
घाटकान्
तृतीया
घाटकेन
घाटकाभ्याम्
घाटकैः
चतुर्थी
घाटकाय
घाटकाभ्याम्
घाटकेभ्यः
पञ्चमी
घाटकात् / घाटकाद्
घाटकाभ्याम्
घाटकेभ्यः
षष्ठी
घाटकस्य
घाटकयोः
घाटकानाम्
सप्तमी
घाटके
घाटकयोः
घाटकेषु
 
एक
द्वि
बहु
प्रथमा
घाटकः
घाटकौ
घाटकाः
सम्बोधन
घाटक
घाटकौ
घाटकाः
द्वितीया
घाटकम्
घाटकौ
घाटकान्
तृतीया
घाटकेन
घाटकाभ्याम्
घाटकैः
चतुर्थी
घाटकाय
घाटकाभ्याम्
घाटकेभ्यः
पञ्चमी
घाटकात् / घाटकाद्
घाटकाभ्याम्
घाटकेभ्यः
षष्ठी
घाटकस्य
घाटकयोः
घाटकानाम्
सप्तमी
घाटके
घाटकयोः
घाटकेषु


अन्याः