घाघक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घाघकः
घाघकौ
घाघकाः
सम्बोधन
घाघक
घाघकौ
घाघकाः
द्वितीया
घाघकम्
घाघकौ
घाघकान्
तृतीया
घाघकेन
घाघकाभ्याम्
घाघकैः
चतुर्थी
घाघकाय
घाघकाभ्याम्
घाघकेभ्यः
पञ्चमी
घाघकात् / घाघकाद्
घाघकाभ्याम्
घाघकेभ्यः
षष्ठी
घाघकस्य
घाघकयोः
घाघकानाम्
सप्तमी
घाघके
घाघकयोः
घाघकेषु
 
एक
द्वि
बहु
प्रथमा
घाघकः
घाघकौ
घाघकाः
सम्बोधन
घाघक
घाघकौ
घाघकाः
द्वितीया
घाघकम्
घाघकौ
घाघकान्
तृतीया
घाघकेन
घाघकाभ्याम्
घाघकैः
चतुर्थी
घाघकाय
घाघकाभ्याम्
घाघकेभ्यः
पञ्चमी
घाघकात् / घाघकाद्
घाघकाभ्याम्
घाघकेभ्यः
षष्ठी
घाघकस्य
घाघकयोः
घाघकानाम्
सप्तमी
घाघके
घाघकयोः
घाघकेषु


अन्याः