घवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घवितव्यः
घवितव्यौ
घवितव्याः
सम्बोधन
घवितव्य
घवितव्यौ
घवितव्याः
द्वितीया
घवितव्यम्
घवितव्यौ
घवितव्यान्
तृतीया
घवितव्येन
घवितव्याभ्याम्
घवितव्यैः
चतुर्थी
घवितव्याय
घवितव्याभ्याम्
घवितव्येभ्यः
पञ्चमी
घवितव्यात् / घवितव्याद्
घवितव्याभ्याम्
घवितव्येभ्यः
षष्ठी
घवितव्यस्य
घवितव्ययोः
घवितव्यानाम्
सप्तमी
घवितव्ये
घवितव्ययोः
घवितव्येषु
 
एक
द्वि
बहु
प्रथमा
घवितव्यः
घवितव्यौ
घवितव्याः
सम्बोधन
घवितव्य
घवितव्यौ
घवितव्याः
द्वितीया
घवितव्यम्
घवितव्यौ
घवितव्यान्
तृतीया
घवितव्येन
घवितव्याभ्याम्
घवितव्यैः
चतुर्थी
घवितव्याय
घवितव्याभ्याम्
घवितव्येभ्यः
पञ्चमी
घवितव्यात् / घवितव्याद्
घवितव्याभ्याम्
घवितव्येभ्यः
षष्ठी
घवितव्यस्य
घवितव्ययोः
घवितव्यानाम्
सप्तमी
घवितव्ये
घवितव्ययोः
घवितव्येषु


अन्याः