घर्षक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घर्षकः
घर्षकौ
घर्षकाः
सम्बोधन
घर्षक
घर्षकौ
घर्षकाः
द्वितीया
घर्षकम्
घर्षकौ
घर्षकान्
तृतीया
घर्षकेण
घर्षकाभ्याम्
घर्षकैः
चतुर्थी
घर्षकाय
घर्षकाभ्याम्
घर्षकेभ्यः
पञ्चमी
घर्षकात् / घर्षकाद्
घर्षकाभ्याम्
घर्षकेभ्यः
षष्ठी
घर्षकस्य
घर्षकयोः
घर्षकाणाम्
सप्तमी
घर्षके
घर्षकयोः
घर्षकेषु
 
एक
द्वि
बहु
प्रथमा
घर्षकः
घर्षकौ
घर्षकाः
सम्बोधन
घर्षक
घर्षकौ
घर्षकाः
द्वितीया
घर्षकम्
घर्षकौ
घर्षकान्
तृतीया
घर्षकेण
घर्षकाभ्याम्
घर्षकैः
चतुर्थी
घर्षकाय
घर्षकाभ्याम्
घर्षकेभ्यः
पञ्चमी
घर्षकात् / घर्षकाद्
घर्षकाभ्याम्
घर्षकेभ्यः
षष्ठी
घर्षकस्य
घर्षकयोः
घर्षकाणाम्
सप्तमी
घर्षके
घर्षकयोः
घर्षकेषु


अन्याः