घन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घनः
घनौ
घनाः
सम्बोधन
घन
घनौ
घनाः
द्वितीया
घनम्
घनौ
घनान्
तृतीया
घनेन
घनाभ्याम्
घनैः
चतुर्थी
घनाय
घनाभ्याम्
घनेभ्यः
पञ्चमी
घनात् / घनाद्
घनाभ्याम्
घनेभ्यः
षष्ठी
घनस्य
घनयोः
घनानाम्
सप्तमी
घने
घनयोः
घनेषु
 
एक
द्वि
बहु
प्रथमा
घनः
घनौ
घनाः
सम्बोधन
घन
घनौ
घनाः
द्वितीया
घनम्
घनौ
घनान्
तृतीया
घनेन
घनाभ्याम्
घनैः
चतुर्थी
घनाय
घनाभ्याम्
घनेभ्यः
पञ्चमी
घनात् / घनाद्
घनाभ्याम्
घनेभ्यः
षष्ठी
घनस्य
घनयोः
घनानाम्
सप्तमी
घने
घनयोः
घनेषु


अन्याः