घनाघन शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घनाघनः
घनाघनौ
घनाघनाः
सम्बोधन
घनाघन
घनाघनौ
घनाघनाः
द्वितीया
घनाघनम्
घनाघनौ
घनाघनान्
तृतीया
घनाघनेन
घनाघनाभ्याम्
घनाघनैः
चतुर्थी
घनाघनाय
घनाघनाभ्याम्
घनाघनेभ्यः
पञ्चमी
घनाघनात् / घनाघनाद्
घनाघनाभ्याम्
घनाघनेभ्यः
षष्ठी
घनाघनस्य
घनाघनयोः
घनाघनानाम्
सप्तमी
घनाघने
घनाघनयोः
घनाघनेषु
 
एक
द्वि
बहु
प्रथमा
घनाघनः
घनाघनौ
घनाघनाः
सम्बोधन
घनाघन
घनाघनौ
घनाघनाः
द्वितीया
घनाघनम्
घनाघनौ
घनाघनान्
तृतीया
घनाघनेन
घनाघनाभ्याम्
घनाघनैः
चतुर्थी
घनाघनाय
घनाघनाभ्याम्
घनाघनेभ्यः
पञ्चमी
घनाघनात् / घनाघनाद्
घनाघनाभ्याम्
घनाघनेभ्यः
षष्ठी
घनाघनस्य
घनाघनयोः
घनाघनानाम्
सप्तमी
घनाघने
घनाघनयोः
घनाघनेषु


अन्याः