घण्टनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टनीयः
घण्टनीयौ
घण्टनीयाः
सम्बोधन
घण्टनीय
घण्टनीयौ
घण्टनीयाः
द्वितीया
घण्टनीयम्
घण्टनीयौ
घण्टनीयान्
तृतीया
घण्टनीयेन
घण्टनीयाभ्याम्
घण्टनीयैः
चतुर्थी
घण्टनीयाय
घण्टनीयाभ्याम्
घण्टनीयेभ्यः
पञ्चमी
घण्टनीयात् / घण्टनीयाद्
घण्टनीयाभ्याम्
घण्टनीयेभ्यः
षष्ठी
घण्टनीयस्य
घण्टनीययोः
घण्टनीयानाम्
सप्तमी
घण्टनीये
घण्टनीययोः
घण्टनीयेषु
 
एक
द्वि
बहु
प्रथमा
घण्टनीयः
घण्टनीयौ
घण्टनीयाः
सम्बोधन
घण्टनीय
घण्टनीयौ
घण्टनीयाः
द्वितीया
घण्टनीयम्
घण्टनीयौ
घण्टनीयान्
तृतीया
घण्टनीयेन
घण्टनीयाभ्याम्
घण्टनीयैः
चतुर्थी
घण्टनीयाय
घण्टनीयाभ्याम्
घण्टनीयेभ्यः
पञ्चमी
घण्टनीयात् / घण्टनीयाद्
घण्टनीयाभ्याम्
घण्टनीयेभ्यः
षष्ठी
घण्टनीयस्य
घण्टनीययोः
घण्टनीयानाम्
सप्तमी
घण्टनीये
घण्टनीययोः
घण्टनीयेषु


अन्याः