घण्टक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घण्टकः
घण्टकौ
घण्टकाः
सम्बोधन
घण्टक
घण्टकौ
घण्टकाः
द्वितीया
घण्टकम्
घण्टकौ
घण्टकान्
तृतीया
घण्टकेन
घण्टकाभ्याम्
घण्टकैः
चतुर्थी
घण्टकाय
घण्टकाभ्याम्
घण्टकेभ्यः
पञ्चमी
घण्टकात् / घण्टकाद्
घण्टकाभ्याम्
घण्टकेभ्यः
षष्ठी
घण्टकस्य
घण्टकयोः
घण्टकानाम्
सप्तमी
घण्टके
घण्टकयोः
घण्टकेषु
 
एक
द्वि
बहु
प्रथमा
घण्टकः
घण्टकौ
घण्टकाः
सम्बोधन
घण्टक
घण्टकौ
घण्टकाः
द्वितीया
घण्टकम्
घण्टकौ
घण्टकान्
तृतीया
घण्टकेन
घण्टकाभ्याम्
घण्टकैः
चतुर्थी
घण्टकाय
घण्टकाभ्याम्
घण्टकेभ्यः
पञ्चमी
घण्टकात् / घण्टकाद्
घण्टकाभ्याम्
घण्टकेभ्यः
षष्ठी
घण्टकस्य
घण्टकयोः
घण्टकानाम्
सप्तमी
घण्टके
घण्टकयोः
घण्टकेषु


अन्याः