घट शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटः
घटौ
घटाः
सम्बोधन
घट
घटौ
घटाः
द्वितीया
घटम्
घटौ
घटान्
तृतीया
घटेन
घटाभ्याम्
घटैः
चतुर्थी
घटाय
घटाभ्याम्
घटेभ्यः
पञ्चमी
घटात् / घटाद्
घटाभ्याम्
घटेभ्यः
षष्ठी
घटस्य
घटयोः
घटानाम्
सप्तमी
घटे
घटयोः
घटेषु
 
एक
द्वि
बहु
प्रथमा
घटः
घटौ
घटाः
सम्बोधन
घट
घटौ
घटाः
द्वितीया
घटम्
घटौ
घटान्
तृतीया
घटेन
घटाभ्याम्
घटैः
चतुर्थी
घटाय
घटाभ्याम्
घटेभ्यः
पञ्चमी
घटात् / घटाद्
घटाभ्याम्
घटेभ्यः
षष्ठी
घटस्य
घटयोः
घटानाम्
सप्तमी
घटे
घटयोः
घटेषु


अन्याः