घट्टितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घट्टितव्यः
घट्टितव्यौ
घट्टितव्याः
सम्बोधन
घट्टितव्य
घट्टितव्यौ
घट्टितव्याः
द्वितीया
घट्टितव्यम्
घट्टितव्यौ
घट्टितव्यान्
तृतीया
घट्टितव्येन
घट्टितव्याभ्याम्
घट्टितव्यैः
चतुर्थी
घट्टितव्याय
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
पञ्चमी
घट्टितव्यात् / घट्टितव्याद्
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
षष्ठी
घट्टितव्यस्य
घट्टितव्ययोः
घट्टितव्यानाम्
सप्तमी
घट्टितव्ये
घट्टितव्ययोः
घट्टितव्येषु
 
एक
द्वि
बहु
प्रथमा
घट्टितव्यः
घट्टितव्यौ
घट्टितव्याः
सम्बोधन
घट्टितव्य
घट्टितव्यौ
घट्टितव्याः
द्वितीया
घट्टितव्यम्
घट्टितव्यौ
घट्टितव्यान्
तृतीया
घट्टितव्येन
घट्टितव्याभ्याम्
घट्टितव्यैः
चतुर्थी
घट्टितव्याय
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
पञ्चमी
घट्टितव्यात् / घट्टितव्याद्
घट्टितव्याभ्याम्
घट्टितव्येभ्यः
षष्ठी
घट्टितव्यस्य
घट्टितव्ययोः
घट्टितव्यानाम्
सप्तमी
घट्टितव्ये
घट्टितव्ययोः
घट्टितव्येषु


अन्याः