घट्टयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घट्टयितव्यः
घट्टयितव्यौ
घट्टयितव्याः
सम्बोधन
घट्टयितव्य
घट्टयितव्यौ
घट्टयितव्याः
द्वितीया
घट्टयितव्यम्
घट्टयितव्यौ
घट्टयितव्यान्
तृतीया
घट्टयितव्येन
घट्टयितव्याभ्याम्
घट्टयितव्यैः
चतुर्थी
घट्टयितव्याय
घट्टयितव्याभ्याम्
घट्टयितव्येभ्यः
पञ्चमी
घट्टयितव्यात् / घट्टयितव्याद्
घट्टयितव्याभ्याम्
घट्टयितव्येभ्यः
षष्ठी
घट्टयितव्यस्य
घट्टयितव्ययोः
घट्टयितव्यानाम्
सप्तमी
घट्टयितव्ये
घट्टयितव्ययोः
घट्टयितव्येषु
 
एक
द्वि
बहु
प्रथमा
घट्टयितव्यः
घट्टयितव्यौ
घट्टयितव्याः
सम्बोधन
घट्टयितव्य
घट्टयितव्यौ
घट्टयितव्याः
द्वितीया
घट्टयितव्यम्
घट्टयितव्यौ
घट्टयितव्यान्
तृतीया
घट्टयितव्येन
घट्टयितव्याभ्याम्
घट्टयितव्यैः
चतुर्थी
घट्टयितव्याय
घट्टयितव्याभ्याम्
घट्टयितव्येभ्यः
पञ्चमी
घट्टयितव्यात् / घट्टयितव्याद्
घट्टयितव्याभ्याम्
घट्टयितव्येभ्यः
षष्ठी
घट्टयितव्यस्य
घट्टयितव्ययोः
घट्टयितव्यानाम्
सप्तमी
घट्टयितव्ये
घट्टयितव्ययोः
घट्टयितव्येषु


अन्याः