घट्टमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घट्टमानः
घट्टमानौ
घट्टमानाः
सम्बोधन
घट्टमान
घट्टमानौ
घट्टमानाः
द्वितीया
घट्टमानम्
घट्टमानौ
घट्टमानान्
तृतीया
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
चतुर्थी
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
पञ्चमी
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
षष्ठी
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
सप्तमी
घट्टमाने
घट्टमानयोः
घट्टमानेषु
 
एक
द्वि
बहु
प्रथमा
घट्टमानः
घट्टमानौ
घट्टमानाः
सम्बोधन
घट्टमान
घट्टमानौ
घट्टमानाः
द्वितीया
घट्टमानम्
घट्टमानौ
घट्टमानान्
तृतीया
घट्टमानेन
घट्टमानाभ्याम्
घट्टमानैः
चतुर्थी
घट्टमानाय
घट्टमानाभ्याम्
घट्टमानेभ्यः
पञ्चमी
घट्टमानात् / घट्टमानाद्
घट्टमानाभ्याम्
घट्टमानेभ्यः
षष्ठी
घट्टमानस्य
घट्टमानयोः
घट्टमानानाम्
सप्तमी
घट्टमाने
घट्टमानयोः
घट्टमानेषु


अन्याः