घटित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटितः
घटितौ
घटिताः
सम्बोधन
घटित
घटितौ
घटिताः
द्वितीया
घटितम्
घटितौ
घटितान्
तृतीया
घटितेन
घटिताभ्याम्
घटितैः
चतुर्थी
घटिताय
घटिताभ्याम्
घटितेभ्यः
पञ्चमी
घटितात् / घटिताद्
घटिताभ्याम्
घटितेभ्यः
षष्ठी
घटितस्य
घटितयोः
घटितानाम्
सप्तमी
घटिते
घटितयोः
घटितेषु
 
एक
द्वि
बहु
प्रथमा
घटितः
घटितौ
घटिताः
सम्बोधन
घटित
घटितौ
घटिताः
द्वितीया
घटितम्
घटितौ
घटितान्
तृतीया
घटितेन
घटिताभ्याम्
घटितैः
चतुर्थी
घटिताय
घटिताभ्याम्
घटितेभ्यः
पञ्चमी
घटितात् / घटिताद्
घटिताभ्याम्
घटितेभ्यः
षष्ठी
घटितस्य
घटितयोः
घटितानाम्
सप्तमी
घटिते
घटितयोः
घटितेषु


अन्याः