घटनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घटनीयः
घटनीयौ
घटनीयाः
सम्बोधन
घटनीय
घटनीयौ
घटनीयाः
द्वितीया
घटनीयम्
घटनीयौ
घटनीयान्
तृतीया
घटनीयेन
घटनीयाभ्याम्
घटनीयैः
चतुर्थी
घटनीयाय
घटनीयाभ्याम्
घटनीयेभ्यः
पञ्चमी
घटनीयात् / घटनीयाद्
घटनीयाभ्याम्
घटनीयेभ्यः
षष्ठी
घटनीयस्य
घटनीययोः
घटनीयानाम्
सप्तमी
घटनीये
घटनीययोः
घटनीयेषु
 
एक
द्वि
बहु
प्रथमा
घटनीयः
घटनीयौ
घटनीयाः
सम्बोधन
घटनीय
घटनीयौ
घटनीयाः
द्वितीया
घटनीयम्
घटनीयौ
घटनीयान्
तृतीया
घटनीयेन
घटनीयाभ्याम्
घटनीयैः
चतुर्थी
घटनीयाय
घटनीयाभ्याम्
घटनीयेभ्यः
पञ्चमी
घटनीयात् / घटनीयाद्
घटनीयाभ्याम्
घटनीयेभ्यः
षष्ठी
घटनीयस्य
घटनीययोः
घटनीयानाम्
सप्तमी
घटनीये
घटनीययोः
घटनीयेषु


अन्याः