घघ् धातुरूपाणि - घघँ हसने - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घघ्यते
घघ्येते
घघ्यन्ते
मध्यम
घघ्यसे
घघ्येथे
घघ्यध्वे
उत्तम
घघ्ये
घघ्यावहे
घघ्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघघे
जघघाते
जघघिरे
मध्यम
जघघिषे
जघघाथे
जघघिध्वे
उत्तम
जघघे
जघघिवहे
जघघिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घघिता
घघितारौ
घघितारः
मध्यम
घघितासे
घघितासाथे
घघिताध्वे
उत्तम
घघिताहे
घघितास्वहे
घघितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घघिष्यते
घघिष्येते
घघिष्यन्ते
मध्यम
घघिष्यसे
घघिष्येथे
घघिष्यध्वे
उत्तम
घघिष्ये
घघिष्यावहे
घघिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घघ्यताम्
घघ्येताम्
घघ्यन्ताम्
मध्यम
घघ्यस्व
घघ्येथाम्
घघ्यध्वम्
उत्तम
घघ्यै
घघ्यावहै
घघ्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघघ्यत
अघघ्येताम्
अघघ्यन्त
मध्यम
अघघ्यथाः
अघघ्येथाम्
अघघ्यध्वम्
उत्तम
अघघ्ये
अघघ्यावहि
अघघ्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घघ्येत
घघ्येयाताम्
घघ्येरन्
मध्यम
घघ्येथाः
घघ्येयाथाम्
घघ्येध्वम्
उत्तम
घघ्येय
घघ्येवहि
घघ्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घघिषीष्ट
घघिषीयास्ताम्
घघिषीरन्
मध्यम
घघिषीष्ठाः
घघिषीयास्थाम्
घघिषीध्वम्
उत्तम
घघिषीय
घघिषीवहि
घघिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघाघि
अघघिषाताम्
अघघिषत
मध्यम
अघघिष्ठाः
अघघिषाथाम्
अघघिढ्वम्
उत्तम
अघघिषि
अघघिष्वहि
अघघिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघघिष्यत
अघघिष्येताम्
अघघिष्यन्त
मध्यम
अघघिष्यथाः
अघघिष्येथाम्
अघघिष्यध्वम्
उत्तम
अघघिष्ये
अघघिष्यावहि
अघघिष्यामहि