घग्घ् धातुरूपाणि - घग्घँ हसने इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घति
घग्घतः
घग्घन्ति
मध्यम
घग्घसि
घग्घथः
घग्घथ
उत्तम
घग्घामि
घग्घावः
घग्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
जघग्घ
जघग्घतुः
जघग्घुः
मध्यम
जघग्घिथ
जघग्घथुः
जघग्घ
उत्तम
जघग्घ
जघग्घिव
जघग्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घिता
घग्घितारौ
घग्घितारः
मध्यम
घग्घितासि
घग्घितास्थः
घग्घितास्थ
उत्तम
घग्घितास्मि
घग्घितास्वः
घग्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घिष्यति
घग्घिष्यतः
घग्घिष्यन्ति
मध्यम
घग्घिष्यसि
घग्घिष्यथः
घग्घिष्यथ
उत्तम
घग्घिष्यामि
घग्घिष्यावः
घग्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घतात् / घग्घताद् / घग्घतु
घग्घताम्
घग्घन्तु
मध्यम
घग्घतात् / घग्घताद् / घग्घ
घग्घतम्
घग्घत
उत्तम
घग्घानि
घग्घाव
घग्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घत् / अघग्घद्
अघग्घताम्
अघग्घन्
मध्यम
अघग्घः
अघग्घतम्
अघग्घत
उत्तम
अघग्घम्
अघग्घाव
अघग्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घेत् / घग्घेद्
घग्घेताम्
घग्घेयुः
मध्यम
घग्घेः
घग्घेतम्
घग्घेत
उत्तम
घग्घेयम्
घग्घेव
घग्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
घग्घ्यात् / घग्घ्याद्
घग्घ्यास्ताम्
घग्घ्यासुः
मध्यम
घग्घ्याः
घग्घ्यास्तम्
घग्घ्यास्त
उत्तम
घग्घ्यासम्
घग्घ्यास्व
घग्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घीत् / अघग्घीद्
अघग्घिष्टाम्
अघग्घिषुः
मध्यम
अघग्घीः
अघग्घिष्टम्
अघग्घिष्ट
उत्तम
अघग्घिषम्
अघग्घिष्व
अघग्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अघग्घिष्यत् / अघग्घिष्यद्
अघग्घिष्यताम्
अघग्घिष्यन्
मध्यम
अघग्घिष्यः
अघग्घिष्यतम्
अघग्घिष्यत
उत्तम
अघग्घिष्यम्
अघग्घिष्याव
अघग्घिष्याम