घग्घ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घ्यः
घग्घ्यौ
घग्घ्याः
सम्बोधन
घग्घ्य
घग्घ्यौ
घग्घ्याः
द्वितीया
घग्घ्यम्
घग्घ्यौ
घग्घ्यान्
तृतीया
घग्घ्येन
घग्घ्याभ्याम्
घग्घ्यैः
चतुर्थी
घग्घ्याय
घग्घ्याभ्याम्
घग्घ्येभ्यः
पञ्चमी
घग्घ्यात् / घग्घ्याद्
घग्घ्याभ्याम्
घग्घ्येभ्यः
षष्ठी
घग्घ्यस्य
घग्घ्ययोः
घग्घ्यानाम्
सप्तमी
घग्घ्ये
घग्घ्ययोः
घग्घ्येषु
 
एक
द्वि
बहु
प्रथमा
घग्घ्यः
घग्घ्यौ
घग्घ्याः
सम्बोधन
घग्घ्य
घग्घ्यौ
घग्घ्याः
द्वितीया
घग्घ्यम्
घग्घ्यौ
घग्घ्यान्
तृतीया
घग्घ्येन
घग्घ्याभ्याम्
घग्घ्यैः
चतुर्थी
घग्घ्याय
घग्घ्याभ्याम्
घग्घ्येभ्यः
पञ्चमी
घग्घ्यात् / घग्घ्याद्
घग्घ्याभ्याम्
घग्घ्येभ्यः
षष्ठी
घग्घ्यस्य
घग्घ्ययोः
घग्घ्यानाम्
सप्तमी
घग्घ्ये
घग्घ्ययोः
घग्घ्येषु


अन्याः