घग्घित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
घग्घितः
घग्घितौ
घग्घिताः
सम्बोधन
घग्घित
घग्घितौ
घग्घिताः
द्वितीया
घग्घितम्
घग्घितौ
घग्घितान्
तृतीया
घग्घितेन
घग्घिताभ्याम्
घग्घितैः
चतुर्थी
घग्घिताय
घग्घिताभ्याम्
घग्घितेभ्यः
पञ्चमी
घग्घितात् / घग्घिताद्
घग्घिताभ्याम्
घग्घितेभ्यः
षष्ठी
घग्घितस्य
घग्घितयोः
घग्घितानाम्
सप्तमी
घग्घिते
घग्घितयोः
घग्घितेषु
 
एक
द्वि
बहु
प्रथमा
घग्घितः
घग्घितौ
घग्घिताः
सम्बोधन
घग्घित
घग्घितौ
घग्घिताः
द्वितीया
घग्घितम्
घग्घितौ
घग्घितान्
तृतीया
घग्घितेन
घग्घिताभ्याम्
घग्घितैः
चतुर्थी
घग्घिताय
घग्घिताभ्याम्
घग्घितेभ्यः
पञ्चमी
घग्घितात् / घग्घिताद्
घग्घिताभ्याम्
घग्घितेभ्यः
षष्ठी
घग्घितस्य
घग्घितयोः
घग्घितानाम्
सप्तमी
घग्घिते
घग्घितयोः
घग्घितेषु


अन्याः