ग्लोचितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लोचितव्यः
ग्लोचितव्यौ
ग्लोचितव्याः
सम्बोधन
ग्लोचितव्य
ग्लोचितव्यौ
ग्लोचितव्याः
द्वितीया
ग्लोचितव्यम्
ग्लोचितव्यौ
ग्लोचितव्यान्
तृतीया
ग्लोचितव्येन
ग्लोचितव्याभ्याम्
ग्लोचितव्यैः
चतुर्थी
ग्लोचितव्याय
ग्लोचितव्याभ्याम्
ग्लोचितव्येभ्यः
पञ्चमी
ग्लोचितव्यात् / ग्लोचितव्याद्
ग्लोचितव्याभ्याम्
ग्लोचितव्येभ्यः
षष्ठी
ग्लोचितव्यस्य
ग्लोचितव्ययोः
ग्लोचितव्यानाम्
सप्तमी
ग्लोचितव्ये
ग्लोचितव्ययोः
ग्लोचितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लोचितव्यः
ग्लोचितव्यौ
ग्लोचितव्याः
सम्बोधन
ग्लोचितव्य
ग्लोचितव्यौ
ग्लोचितव्याः
द्वितीया
ग्लोचितव्यम्
ग्लोचितव्यौ
ग्लोचितव्यान्
तृतीया
ग्लोचितव्येन
ग्लोचितव्याभ्याम्
ग्लोचितव्यैः
चतुर्थी
ग्लोचितव्याय
ग्लोचितव्याभ्याम्
ग्लोचितव्येभ्यः
पञ्चमी
ग्लोचितव्यात् / ग्लोचितव्याद्
ग्लोचितव्याभ्याम्
ग्लोचितव्येभ्यः
षष्ठी
ग्लोचितव्यस्य
ग्लोचितव्ययोः
ग्लोचितव्यानाम्
सप्तमी
ग्लोचितव्ये
ग्लोचितव्ययोः
ग्लोचितव्येषु


अन्याः