ग्लोचनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लोचनीयः
ग्लोचनीयौ
ग्लोचनीयाः
सम्बोधन
ग्लोचनीय
ग्लोचनीयौ
ग्लोचनीयाः
द्वितीया
ग्लोचनीयम्
ग्लोचनीयौ
ग्लोचनीयान्
तृतीया
ग्लोचनीयेन
ग्लोचनीयाभ्याम्
ग्लोचनीयैः
चतुर्थी
ग्लोचनीयाय
ग्लोचनीयाभ्याम्
ग्लोचनीयेभ्यः
पञ्चमी
ग्लोचनीयात् / ग्लोचनीयाद्
ग्लोचनीयाभ्याम्
ग्लोचनीयेभ्यः
षष्ठी
ग्लोचनीयस्य
ग्लोचनीययोः
ग्लोचनीयानाम्
सप्तमी
ग्लोचनीये
ग्लोचनीययोः
ग्लोचनीयेषु
 
एक
द्वि
बहु
प्रथमा
ग्लोचनीयः
ग्लोचनीयौ
ग्लोचनीयाः
सम्बोधन
ग्लोचनीय
ग्लोचनीयौ
ग्लोचनीयाः
द्वितीया
ग्लोचनीयम्
ग्लोचनीयौ
ग्लोचनीयान्
तृतीया
ग्लोचनीयेन
ग्लोचनीयाभ्याम्
ग्लोचनीयैः
चतुर्थी
ग्लोचनीयाय
ग्लोचनीयाभ्याम्
ग्लोचनीयेभ्यः
पञ्चमी
ग्लोचनीयात् / ग्लोचनीयाद्
ग्लोचनीयाभ्याम्
ग्लोचनीयेभ्यः
षष्ठी
ग्लोचनीयस्य
ग्लोचनीययोः
ग्लोचनीयानाम्
सप्तमी
ग्लोचनीये
ग्लोचनीययोः
ग्लोचनीयेषु


अन्याः