ग्लेष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेष्यः
ग्लेष्यौ
ग्लेष्याः
सम्बोधन
ग्लेष्य
ग्लेष्यौ
ग्लेष्याः
द्वितीया
ग्लेष्यम्
ग्लेष्यौ
ग्लेष्यान्
तृतीया
ग्लेष्येण
ग्लेष्याभ्याम्
ग्लेष्यैः
चतुर्थी
ग्लेष्याय
ग्लेष्याभ्याम्
ग्लेष्येभ्यः
पञ्चमी
ग्लेष्यात् / ग्लेष्याद्
ग्लेष्याभ्याम्
ग्लेष्येभ्यः
षष्ठी
ग्लेष्यस्य
ग्लेष्ययोः
ग्लेष्याणाम्
सप्तमी
ग्लेष्ये
ग्लेष्ययोः
ग्लेष्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लेष्यः
ग्लेष्यौ
ग्लेष्याः
सम्बोधन
ग्लेष्य
ग्लेष्यौ
ग्लेष्याः
द्वितीया
ग्लेष्यम्
ग्लेष्यौ
ग्लेष्यान्
तृतीया
ग्लेष्येण
ग्लेष्याभ्याम्
ग्लेष्यैः
चतुर्थी
ग्लेष्याय
ग्लेष्याभ्याम्
ग्लेष्येभ्यः
पञ्चमी
ग्लेष्यात् / ग्लेष्याद्
ग्लेष्याभ्याम्
ग्लेष्येभ्यः
षष्ठी
ग्लेष्यस्य
ग्लेष्ययोः
ग्लेष्याणाम्
सप्तमी
ग्लेष्ये
ग्लेष्ययोः
ग्लेष्येषु


अन्याः