ग्लेषित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेषितः
ग्लेषितौ
ग्लेषिताः
सम्बोधन
ग्लेषित
ग्लेषितौ
ग्लेषिताः
द्वितीया
ग्लेषितम्
ग्लेषितौ
ग्लेषितान्
तृतीया
ग्लेषितेन
ग्लेषिताभ्याम्
ग्लेषितैः
चतुर्थी
ग्लेषिताय
ग्लेषिताभ्याम्
ग्लेषितेभ्यः
पञ्चमी
ग्लेषितात् / ग्लेषिताद्
ग्लेषिताभ्याम्
ग्लेषितेभ्यः
षष्ठी
ग्लेषितस्य
ग्लेषितयोः
ग्लेषितानाम्
सप्तमी
ग्लेषिते
ग्लेषितयोः
ग्लेषितेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेषितः
ग्लेषितौ
ग्लेषिताः
सम्बोधन
ग्लेषित
ग्लेषितौ
ग्लेषिताः
द्वितीया
ग्लेषितम्
ग्लेषितौ
ग्लेषितान्
तृतीया
ग्लेषितेन
ग्लेषिताभ्याम्
ग्लेषितैः
चतुर्थी
ग्लेषिताय
ग्लेषिताभ्याम्
ग्लेषितेभ्यः
पञ्चमी
ग्लेषितात् / ग्लेषिताद्
ग्लेषिताभ्याम्
ग्लेषितेभ्यः
षष्ठी
ग्लेषितस्य
ग्लेषितयोः
ग्लेषितानाम्
सप्तमी
ग्लेषिते
ग्लेषितयोः
ग्लेषितेषु


अन्याः