ग्लेवित शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेवितः
ग्लेवितौ
ग्लेविताः
सम्बोधन
ग्लेवित
ग्लेवितौ
ग्लेविताः
द्वितीया
ग्लेवितम्
ग्लेवितौ
ग्लेवितान्
तृतीया
ग्लेवितेन
ग्लेविताभ्याम्
ग्लेवितैः
चतुर्थी
ग्लेविताय
ग्लेविताभ्याम्
ग्लेवितेभ्यः
पञ्चमी
ग्लेवितात् / ग्लेविताद्
ग्लेविताभ्याम्
ग्लेवितेभ्यः
षष्ठी
ग्लेवितस्य
ग्लेवितयोः
ग्लेवितानाम्
सप्तमी
ग्लेविते
ग्लेवितयोः
ग्लेवितेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेवितः
ग्लेवितौ
ग्लेविताः
सम्बोधन
ग्लेवित
ग्लेवितौ
ग्लेविताः
द्वितीया
ग्लेवितम्
ग्लेवितौ
ग्लेवितान्
तृतीया
ग्लेवितेन
ग्लेविताभ्याम्
ग्लेवितैः
चतुर्थी
ग्लेविताय
ग्लेविताभ्याम्
ग्लेवितेभ्यः
पञ्चमी
ग्लेवितात् / ग्लेविताद्
ग्लेविताभ्याम्
ग्लेवितेभ्यः
षष्ठी
ग्लेवितस्य
ग्लेवितयोः
ग्लेवितानाम्
सप्तमी
ग्लेविते
ग्लेवितयोः
ग्लेवितेषु


अन्याः