ग्लेवितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेवितव्यः
ग्लेवितव्यौ
ग्लेवितव्याः
सम्बोधन
ग्लेवितव्य
ग्लेवितव्यौ
ग्लेवितव्याः
द्वितीया
ग्लेवितव्यम्
ग्लेवितव्यौ
ग्लेवितव्यान्
तृतीया
ग्लेवितव्येन
ग्लेवितव्याभ्याम्
ग्लेवितव्यैः
चतुर्थी
ग्लेवितव्याय
ग्लेवितव्याभ्याम्
ग्लेवितव्येभ्यः
पञ्चमी
ग्लेवितव्यात् / ग्लेवितव्याद्
ग्लेवितव्याभ्याम्
ग्लेवितव्येभ्यः
षष्ठी
ग्लेवितव्यस्य
ग्लेवितव्ययोः
ग्लेवितव्यानाम्
सप्तमी
ग्लेवितव्ये
ग्लेवितव्ययोः
ग्लेवितव्येषु
 
एक
द्वि
बहु
प्रथमा
ग्लेवितव्यः
ग्लेवितव्यौ
ग्लेवितव्याः
सम्बोधन
ग्लेवितव्य
ग्लेवितव्यौ
ग्लेवितव्याः
द्वितीया
ग्लेवितव्यम्
ग्लेवितव्यौ
ग्लेवितव्यान्
तृतीया
ग्लेवितव्येन
ग्लेवितव्याभ्याम्
ग्लेवितव्यैः
चतुर्थी
ग्लेवितव्याय
ग्लेवितव्याभ्याम्
ग्लेवितव्येभ्यः
पञ्चमी
ग्लेवितव्यात् / ग्लेवितव्याद्
ग्लेवितव्याभ्याम्
ग्लेवितव्येभ्यः
षष्ठी
ग्लेवितव्यस्य
ग्लेवितव्ययोः
ग्लेवितव्यानाम्
सप्तमी
ग्लेवितव्ये
ग्लेवितव्ययोः
ग्लेवितव्येषु


अन्याः