ग्लेवनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लेवनीयः
ग्लेवनीयौ
ग्लेवनीयाः
सम्बोधन
ग्लेवनीय
ग्लेवनीयौ
ग्लेवनीयाः
द्वितीया
ग्लेवनीयम्
ग्लेवनीयौ
ग्लेवनीयान्
तृतीया
ग्लेवनीयेन
ग्लेवनीयाभ्याम्
ग्लेवनीयैः
चतुर्थी
ग्लेवनीयाय
ग्लेवनीयाभ्याम्
ग्लेवनीयेभ्यः
पञ्चमी
ग्लेवनीयात् / ग्लेवनीयाद्
ग्लेवनीयाभ्याम्
ग्लेवनीयेभ्यः
षष्ठी
ग्लेवनीयस्य
ग्लेवनीययोः
ग्लेवनीयानाम्
सप्तमी
ग्लेवनीये
ग्लेवनीययोः
ग्लेवनीयेषु
 
एक
द्वि
बहु
प्रथमा
ग्लेवनीयः
ग्लेवनीयौ
ग्लेवनीयाः
सम्बोधन
ग्लेवनीय
ग्लेवनीयौ
ग्लेवनीयाः
द्वितीया
ग्लेवनीयम्
ग्लेवनीयौ
ग्लेवनीयान्
तृतीया
ग्लेवनीयेन
ग्लेवनीयाभ्याम्
ग्लेवनीयैः
चतुर्थी
ग्लेवनीयाय
ग्लेवनीयाभ्याम्
ग्लेवनीयेभ्यः
पञ्चमी
ग्लेवनीयात् / ग्लेवनीयाद्
ग्लेवनीयाभ्याम्
ग्लेवनीयेभ्यः
षष्ठी
ग्लेवनीयस्य
ग्लेवनीययोः
ग्लेवनीयानाम्
सप्तमी
ग्लेवनीये
ग्लेवनीययोः
ग्लेवनीयेषु


अन्याः