ग्लुञ्च शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लुञ्चः
ग्लुञ्चौ
ग्लुञ्चाः
सम्बोधन
ग्लुञ्च
ग्लुञ्चौ
ग्लुञ्चाः
द्वितीया
ग्लुञ्चम्
ग्लुञ्चौ
ग्लुञ्चान्
तृतीया
ग्लुञ्चेन
ग्लुञ्चाभ्याम्
ग्लुञ्चैः
चतुर्थी
ग्लुञ्चाय
ग्लुञ्चाभ्याम्
ग्लुञ्चेभ्यः
पञ्चमी
ग्लुञ्चात् / ग्लुञ्चाद्
ग्लुञ्चाभ्याम्
ग्लुञ्चेभ्यः
षष्ठी
ग्लुञ्चस्य
ग्लुञ्चयोः
ग्लुञ्चानाम्
सप्तमी
ग्लुञ्चे
ग्लुञ्चयोः
ग्लुञ्चेषु
 
एक
द्वि
बहु
प्रथमा
ग्लुञ्चः
ग्लुञ्चौ
ग्लुञ्चाः
सम्बोधन
ग्लुञ्च
ग्लुञ्चौ
ग्लुञ्चाः
द्वितीया
ग्लुञ्चम्
ग्लुञ्चौ
ग्लुञ्चान्
तृतीया
ग्लुञ्चेन
ग्लुञ्चाभ्याम्
ग्लुञ्चैः
चतुर्थी
ग्लुञ्चाय
ग्लुञ्चाभ्याम्
ग्लुञ्चेभ्यः
पञ्चमी
ग्लुञ्चात् / ग्लुञ्चाद्
ग्लुञ्चाभ्याम्
ग्लुञ्चेभ्यः
षष्ठी
ग्लुञ्चस्य
ग्लुञ्चयोः
ग्लुञ्चानाम्
सप्तमी
ग्लुञ्चे
ग्लुञ्चयोः
ग्लुञ्चेषु


अन्याः