ग्लुञ्चक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लुञ्चकः
ग्लुञ्चकौ
ग्लुञ्चकाः
सम्बोधन
ग्लुञ्चक
ग्लुञ्चकौ
ग्लुञ्चकाः
द्वितीया
ग्लुञ्चकम्
ग्लुञ्चकौ
ग्लुञ्चकान्
तृतीया
ग्लुञ्चकेन
ग्लुञ्चकाभ्याम्
ग्लुञ्चकैः
चतुर्थी
ग्लुञ्चकाय
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
पञ्चमी
ग्लुञ्चकात् / ग्लुञ्चकाद्
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
षष्ठी
ग्लुञ्चकस्य
ग्लुञ्चकयोः
ग्लुञ्चकानाम्
सप्तमी
ग्लुञ्चके
ग्लुञ्चकयोः
ग्लुञ्चकेषु
 
एक
द्वि
बहु
प्रथमा
ग्लुञ्चकः
ग्लुञ्चकौ
ग्लुञ्चकाः
सम्बोधन
ग्लुञ्चक
ग्लुञ्चकौ
ग्लुञ्चकाः
द्वितीया
ग्लुञ्चकम्
ग्लुञ्चकौ
ग्लुञ्चकान्
तृतीया
ग्लुञ्चकेन
ग्लुञ्चकाभ्याम्
ग्लुञ्चकैः
चतुर्थी
ग्लुञ्चकाय
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
पञ्चमी
ग्लुञ्चकात् / ग्लुञ्चकाद्
ग्लुञ्चकाभ्याम्
ग्लुञ्चकेभ्यः
षष्ठी
ग्लुञ्चकस्य
ग्लुञ्चकयोः
ग्लुञ्चकानाम्
सप्तमी
ग्लुञ्चके
ग्लुञ्चकयोः
ग्लुञ्चकेषु


अन्याः