ग्लुच शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
ग्लुचः
ग्लुचौ
ग्लुचाः
सम्बोधन
ग्लुच
ग्लुचौ
ग्लुचाः
द्वितीया
ग्लुचम्
ग्लुचौ
ग्लुचान्
तृतीया
ग्लुचेन
ग्लुचाभ्याम्
ग्लुचैः
चतुर्थी
ग्लुचाय
ग्लुचाभ्याम्
ग्लुचेभ्यः
पञ्चमी
ग्लुचात् / ग्लुचाद्
ग्लुचाभ्याम्
ग्लुचेभ्यः
षष्ठी
ग्लुचस्य
ग्लुचयोः
ग्लुचानाम्
सप्तमी
ग्लुचे
ग्लुचयोः
ग्लुचेषु
 
एक
द्वि
बहु
प्रथमा
ग्लुचः
ग्लुचौ
ग्लुचाः
सम्बोधन
ग्लुच
ग्लुचौ
ग्लुचाः
द्वितीया
ग्लुचम्
ग्लुचौ
ग्लुचान्
तृतीया
ग्लुचेन
ग्लुचाभ्याम्
ग्लुचैः
चतुर्थी
ग्लुचाय
ग्लुचाभ्याम्
ग्लुचेभ्यः
पञ्चमी
ग्लुचात् / ग्लुचाद्
ग्लुचाभ्याम्
ग्लुचेभ्यः
षष्ठी
ग्लुचस्य
ग्लुचयोः
ग्लुचानाम्
सप्तमी
ग्लुचे
ग्लुचयोः
ग्लुचेषु


अन्याः